Original

इत्येवं विविधा वाचो नानाजनसमीरिताः ।शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसं ॥ २१ ॥

Segmented

इत्य् एवम् विविधा वाचो नाना जन-समीरिताः शुश्राव रामः श्रुत्वा च न विचक्रे ऽस्य मानसम्

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
विविधा विविध pos=a,g=f,c=2,n=p
वाचो वाच् pos=n,g=f,c=2,n=p
नाना नाना pos=i
जन जन pos=n,comp=y
समीरिताः समीरय् pos=va,g=f,c=2,n=p,f=part
शुश्राव श्रु pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
pos=i
pos=i
विचक्रे विकृ pos=v,p=3,n=s,l=lit
ऽस्य इदम् pos=n,g=m,c=6,n=s
मानसम् मानस pos=n,g=n,c=1,n=s