Original

बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः ।अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च ॥ २० ॥

Segmented

बिलानि दंष्ट्रिणः सर्वे सानूनि मृग-पक्षिणः मद्-त्यक्तम् प्रपद्यन्ताम् सेव्यमानम् त्यजन्तु च

Analysis

Word Lemma Parse
बिलानि बिल pos=n,g=n,c=1,n=p
दंष्ट्रिणः दंष्ट्रिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सानूनि सानु pos=n,g=n,c=1,n=p
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
त्यक्तम् त्यज् pos=va,g=n,c=2,n=s,f=part
प्रपद्यन्ताम् प्रपद् pos=v,p=3,n=p,l=lot
सेव्यमानम् सेव् pos=va,g=n,c=2,n=s,f=part
त्यजन्तु त्यज् pos=v,p=3,n=p,l=lot
pos=i