Original

ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे ।मालादामभिरासक्ते सीतया समलंकृते ॥ २ ॥

Segmented

ततो गृहीते दुष्प्रेक्ष्ये अशोभेताम् तदा आयुधे माला-दामन् आसक्ते सीतया समलंकृते

Analysis

Word Lemma Parse
ततो ततस् pos=i
गृहीते ग्रह् pos=va,g=n,c=1,n=d,f=part
दुष्प्रेक्ष्ये दुष्प्रेक्ष्य pos=a,g=n,c=1,n=d
अशोभेताम् शुभ् pos=v,p=3,n=d,l=lan
तदा तदा pos=i
आयुधे आयुध pos=n,g=n,c=1,n=d
माला माला pos=n,comp=y
दामन् दामन् pos=n,g=m,c=3,n=p
आसक्ते आसञ्ज् pos=va,g=n,c=1,n=d,f=part
सीतया सीता pos=n,g=f,c=3,n=s
समलंकृते समलंकृ pos=va,g=n,c=1,n=d,f=part