Original

वनं नगरमेवास्तु येन गच्छति राघवः ।अस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम् ॥ १९ ॥

Segmented

वनम् नगरम् एव अस्तु येन गच्छति राघवः अस्माभिः च परित्यक्तम् पुरम् संपद्यताम् वनम्

Analysis

Word Lemma Parse
वनम् वन pos=n,g=n,c=1,n=s
नगरम् नगर pos=n,g=n,c=1,n=s
एव एव pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
येन येन pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
राघवः राघव pos=n,g=m,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
pos=i
परित्यक्तम् परित्यज् pos=va,g=n,c=1,n=s,f=part
पुरम् पुर pos=n,g=n,c=1,n=s
संपद्यताम् सम्पद् pos=v,p=3,n=s,l=lot
वनम् वन pos=n,g=n,c=1,n=s