Original

रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः ।अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥ १८ ॥

Segmented

रजसा अभ्यवकीर्णानि परित्यक्तानि दैवतैः मद्-त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम्

Analysis

Word Lemma Parse
रजसा रजस् pos=n,g=n,c=3,n=s
अभ्यवकीर्णानि अभ्यवकृ pos=va,g=n,c=2,n=p,f=part
परित्यक्तानि परित्यज् pos=va,g=n,c=2,n=p,f=part
दैवतैः दैवत pos=n,g=n,c=3,n=p
मद् मद् pos=n,comp=y
त्यक्तानि त्यज् pos=va,g=n,c=2,n=p,f=part
वेश्मानि वेश्मन् pos=n,g=n,c=2,n=p
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
प्रतिपद्यताम् प्रतिपद् pos=v,p=3,n=s,l=lot