Original

समुद्धृतनिधानानि परिध्वस्ताजिराणि च ।उपात्तधनधान्यानि हृतसाराणि सर्वशः ॥ १७ ॥

Segmented

समुद्धृ-निधानानि परिध्वंस्-अजिरानि च उपात्त-धन-धान्यानि हृत-सारानि सर्वशः

Analysis

Word Lemma Parse
समुद्धृ समुद्धृ pos=va,comp=y,f=part
निधानानि निधान pos=n,g=n,c=2,n=p
परिध्वंस् परिध्वंस् pos=va,comp=y,f=part
अजिरानि अजिर pos=n,g=n,c=2,n=p
pos=i
उपात्त उपदा pos=va,comp=y,f=part
धन धन pos=n,comp=y
धान्यानि धान्य pos=n,g=n,c=2,n=p
हृत हृ pos=va,comp=y,f=part
सारानि सार pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i