Original

ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः ।गच्छन्तमनुगच्छामो येन गच्छति राघवः ॥ १५ ॥

Segmented

ते लक्ष्मण इव क्षिप्रम् स पत्नी सहबान्धवाः गच्छन्तम् अनुगच्छामो येन गच्छति राघवः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
लक्ष्मण लक्ष्मण pos=n,g=m,c=1,n=s
इव इव pos=i
क्षिप्रम् क्षिप्रम् pos=i
pos=i
पत्नी पत्नी pos=n,g=m,c=1,n=p
सहबान्धवाः सहबान्धव pos=a,g=f,c=1,n=p
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
अनुगच्छामो अनुगम् pos=v,p=1,n=p,l=lat
येन येन pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
राघवः राघव pos=n,g=m,c=1,n=s