Original

पीडया पीडितं सर्वं जगदस्य जगत्पतेः ।मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः ॥ १४ ॥

Segmented

पीडया पीडितम् सर्वम् जगद् अस्य जगत्पतेः मूलस्य इव उपघातेन वृक्षः पुष्प-फल-उपगः

Analysis

Word Lemma Parse
पीडया पीडा pos=n,g=f,c=3,n=s
पीडितम् पीडय् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
जगद् जगन्त् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जगत्पतेः जगत्पति pos=n,g=m,c=6,n=s
मूलस्य मूल pos=n,g=n,c=6,n=s
इव इव pos=i
उपघातेन उपघात pos=n,g=m,c=3,n=s
वृक्षः वृक्ष pos=n,g=m,c=1,n=s
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
उपगः उपग pos=a,g=m,c=1,n=s