Original

तस्मात्तस्योपघातेन प्रजाः परमपीडिताः ।औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् ॥ १३ ॥

Segmented

तस्मात् तस्य उपघातेन प्रजाः परम-पीडिताः औदकानि इव सत्त्वानि ग्रीष्मे सलिल-संक्षयात्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
उपघातेन उपघात pos=n,g=m,c=3,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
परम परम pos=a,comp=y
पीडिताः पीडय् pos=va,g=f,c=1,n=p,f=part
औदकानि औदक pos=a,g=n,c=1,n=p
इव इव pos=i
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
ग्रीष्मे ग्रीष्म pos=n,g=m,c=7,n=s
सलिल सलिल pos=n,comp=y
संक्षयात् संक्षय pos=n,g=m,c=5,n=s