Original

आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः ।राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् ॥ १२ ॥

Segmented

आनृशंस्यम् अनुक्रोशः श्रुतम् शीलम् दमः शमः राघवम् शोभयन्त्य् एते षः-गुणाः पुरुष-उत्तमम्

Analysis

Word Lemma Parse
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
अनुक्रोशः अनुक्रोश pos=n,g=m,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
शीलम् शील pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
शमः शम pos=n,g=m,c=1,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
शोभयन्त्य् शोभय् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
षः षष् pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s