Original

अद्य नूनं दशरथः सत्त्वमाविश्य भाषते ।न हि राजा प्रियं पुत्रं विवासयितुमर्हति ॥ १० ॥

Segmented

अद्य नूनम् दशरथः सत्त्वम् आविश्य भाषते न हि राजा प्रियम् पुत्रम् विवासयितुम् अर्हति

Analysis

Word Lemma Parse
अद्य अद्य pos=i
नूनम् नूनम् pos=i
दशरथः दशरथ pos=n,g=m,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
आविश्य आविश् pos=vi
भाषते भाष् pos=v,p=3,n=s,l=lat
pos=i
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
विवासयितुम् विवासय् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat