Original

दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु ।जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥ १ ॥

Segmented

दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनम् बहु जग्मतुः पितरम् द्रष्टुम् सीतया सह राघवौ

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
तु तु pos=i
सह सह pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
धनम् धन pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
सीतया सीता pos=n,g=f,c=3,n=s
सह सह pos=i
राघवौ राघव pos=n,g=m,c=1,n=d