Original

स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ।रामं तत्रानयां चक्रे रथेन रथिनां वरम् ॥ ७ ॥

Segmented

स तथा इति प्रतिज्ञाय सुमन्त्रो राज-शासनात् रामम् तत्र आनयांचक्रे रथेन रथिनाम् वरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
सुमन्त्रो सुमन्त्र pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
रामम् राम pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
आनयांचक्रे आनी pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s