Original

अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम ।यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥ २ ॥

Segmented

अहो ऽस्मि परम-प्रीतः प्रभावः च अतुलः मम यन् मे ज्येष्ठम् प्रियम् पुत्रम् यौवराज्य-स्थम् इच्छथ

Analysis

Word Lemma Parse
अहो अहो pos=i
ऽस्मि अस् pos=v,p=1,n=s,l=lat
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
pos=i
अतुलः अतुल pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यन् यत् pos=i
मे मद् pos=n,g=,c=6,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
यौवराज्य यौवराज्य pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
इच्छथ इष् pos=v,p=2,n=p,l=lat