Original

नागः शत्रुं जयो नाम मातुलो यं ददौ मम ।तं ते गजसहस्रेण ददामि द्विजपुंगव ॥ ९ ॥

Segmented

नागः शत्रुंजयो नाम मातुलो यम् ददौ मम तम् ते गज-सहस्रेण ददामि द्विज-पुंगवैः

Analysis

Word Lemma Parse
नागः नाग pos=n,g=m,c=1,n=s
शत्रुंजयो शत्रुंजय pos=n,g=m,c=1,n=s
नाम नाम pos=i
मातुलो मातुल pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
मम मद् pos=n,g=,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
गज गज pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
ददामि दा pos=v,p=1,n=s,l=lat
द्विज द्विज pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s