Original

हारं च हेमसूत्रं च भार्यायै सौम्य हारय ।रशनां चाधुना सीता दातुमिच्छति ते सखे ॥ ७ ॥

Segmented

हारम् च हेमसूत्रम् च भार्यायै सौम्य हारय रशनाम् च अधुना सीता दातुम् इच्छति ते सखे

Analysis

Word Lemma Parse
हारम् हार pos=n,g=m,c=2,n=s
pos=i
हेमसूत्रम् हेमसूत्र pos=n,g=n,c=2,n=s
pos=i
भार्यायै भार्या pos=n,g=f,c=4,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
हारय हारय् pos=v,p=2,n=s,l=lot
रशनाम् रशना pos=n,g=f,c=2,n=s
pos=i
अधुना अधुना pos=i
सीता सीता pos=n,g=f,c=1,n=s
दातुम् दा pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
सखे सखि pos=n,g=,c=8,n=s