Original

अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत् ।सुयज्ञं स तदोवाच रामः सीताप्रचोदितः ॥ ६ ॥

Segmented

अन्यैः च रत्नैः बहुभिः काकुत्स्थः प्रत्यपूजयत् सुयज्ञम् स तदा उवाच रामः सीता-प्रचोदितः

Analysis

Word Lemma Parse
अन्यैः अन्य pos=n,g=n,c=3,n=p
pos=i
रत्नैः रत्न pos=n,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan
सुयज्ञम् सुयज्ञ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
सीता सीता pos=n,comp=y
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part