Original

जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः ।सहेम सूत्रैर्मणिभिः केयूरैर्वलयैरपि ॥ ५ ॥

Segmented

जातरूप-मयैः मुख्यैः अङ्गदैः कुण्डलैः शुभैः स हेम-सूत्रैः मणिभिः केयूरैः वलयैः अपि

Analysis

Word Lemma Parse
जातरूप जातरूप pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
मुख्यैः मुख्य pos=a,g=n,c=3,n=p
अङ्गदैः अङ्गद pos=n,g=n,c=3,n=p
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p
pos=i
हेम हेमन् pos=n,comp=y
सूत्रैः सूत्र pos=n,g=m,c=3,n=p
मणिभिः मणि pos=n,g=m,c=3,n=p
केयूरैः केयूर pos=n,g=m,c=3,n=p
वलयैः वलय pos=n,g=m,c=3,n=p
अपि अपि pos=i