Original

तमागतं वेदविदं प्राञ्जलिः सीतया सह ।सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम् ॥ ४ ॥

Segmented

तम् आगतम् वेद-विदम् प्राञ्जलिः सीतया सह सुयज्ञम् अभिचक्राम राघवो ऽग्निम् इव अर्चितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
वेद वेद pos=n,comp=y
विदम् विद् pos=a,g=m,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
सीतया सीता pos=n,g=f,c=3,n=s
सह सह pos=i
सुयज्ञम् सुयज्ञ pos=n,g=m,c=2,n=s
अभिचक्राम अभिक्रम् pos=v,p=3,n=s,l=lit
राघवो राघव pos=n,g=m,c=1,n=s
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
अर्चितम् अर्चय् pos=va,g=m,c=2,n=s,f=part