Original

ततः संध्यामुपास्याशु गत्वा सौमित्रिणा सह ।जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् ॥ ३ ॥

Segmented

ततः संध्याम् उपास्य आशु गत्वा सौमित्रिणा सह जुष्टम् तत् प्राविशल् लक्ष्म्या रम्यम् राम-निवेशनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संध्याम् संध्या pos=n,g=f,c=2,n=s
उपास्य उपास् pos=vi
आशु आशु pos=i
गत्वा गम् pos=vi
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i
जुष्टम् जुष् pos=va,g=n,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
प्राविशल् प्रविश् pos=v,p=3,n=s,l=lan
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
राम राम pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s