Original

ततः सभार्यस्त्रिजटो महामुनिर्गवामनीकं प्रतिगृह्य मोदितः ।यशोबलप्रीतिसुखोपबृंहिणीस्तदाशिषः प्रत्यवदन्महात्मनः ॥ २७ ॥

Segmented

ततः स भार्यः त्रिजटो महा-मुनिः गवाम् अनीकम् प्रतिगृह्य मोदितः यशः-बल-प्रीति-सुख-उपबृंहिन् तद् आशिषः प्रत्यवदन् महात्मनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
त्रिजटो त्रिजट pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
अनीकम् अनीक pos=n,g=n,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
मोदितः मोदय् pos=va,g=m,c=1,n=s,f=part
यशः यशस् pos=n,comp=y
बल बल pos=n,comp=y
प्रीति प्रीति pos=n,comp=y
सुख सुख pos=n,comp=y
उपबृंहिन् उपबृंहिन् pos=a,g=f,c=2,n=p
तद् तद् pos=n,g=n,c=2,n=s
आशिषः आशिस् pos=n,g=,c=2,n=p
प्रत्यवदन् प्रतिवद् pos=v,p=3,n=s,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s