Original

उवाच च ततो रामस्तं गार्ग्यमभिसान्त्वयन् ।मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम ॥ २६ ॥

Segmented

उवाच च ततो रामस् तम् गार्ग्यम् अभिसान्त्वयन् मन्युः न खलु कर्तव्यः परिहासो ह्य् अयम् मम

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
ततो ततस् pos=i
रामस् राम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
गार्ग्यम् गार्ग्य pos=n,g=m,c=2,n=s
अभिसान्त्वयन् अभिसान्त्वय् pos=va,g=m,c=1,n=s,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s
pos=i
खलु खलु pos=i
कर्तव्यः कृ pos=va,g=m,c=1,n=s,f=krtya
परिहासो परिहास pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s