Original

स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम् ।आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः ॥ २५ ॥

Segmented

स शाटीम् त्वरितः कट्याम् संभ्रान्तः परिवेष्ट्य ताम् आविध्य दण्डम् चिक्षेप सर्व-प्राणेन वेगितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शाटीम् शाटी pos=n,g=f,c=2,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
कट्याम् कटि pos=n,g=f,c=7,n=s
संभ्रान्तः सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
परिवेष्ट्य परिवेष्टय् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
आविध्य आव्यध् pos=vi
दण्डम् दण्ड pos=n,g=m,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
प्राणेन प्राण pos=n,g=m,c=3,n=s
वेगितः वेगित pos=a,g=m,c=1,n=s