Original

तमुवाच ततो रामः परिहाससमन्वितम् ।गवां सहस्रमप्येकं न तु विश्राणितं मया ।परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि ॥ २४ ॥

Segmented

तम् उवाच ततो रामः परिहास-समन्वितम् गवाम् सहस्रम् अप्य् एकम् न तु विश्राणितम् मया परिक्षिपसि दण्डेन यावत् तावद् अवाप्स्यसि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
रामः राम pos=n,g=m,c=1,n=s
परिहास परिहास pos=n,comp=y
समन्वितम् समन्वित pos=a,g=m,c=2,n=s
गवाम् गो pos=n,g=,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
अप्य् अपि pos=i
एकम् एक pos=n,g=n,c=1,n=s
pos=i
तु तु pos=i
विश्राणितम् विश्राणित pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
परिक्षिपसि परिक्षिप् pos=v,p=2,n=s,l=lat
दण्डेन दण्ड pos=n,g=m,c=3,n=s
यावत् यावत् pos=i
तावद् तावत् pos=i
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt