Original

स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत् ।निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः ।उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ॥ २३ ॥

Segmented

स राज-पुत्रम् आसाद्य त्रिजटो वाक्यम् अब्रवीत् निर्धनो बहु-पुत्रः ऽस्मि राज-पुत्र महा-यशः उञ्छवृत्तिः वने नित्यम् प्रत्यवेक्षस्व माम् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
त्रिजटो त्रिजट pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
निर्धनो निर्धन pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
यशः यशस् pos=n,g=m,c=8,n=s
उञ्छवृत्तिः उञ्छवृत्ति pos=a,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
प्रत्यवेक्षस्व प्रत्यवेक्ष् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i