Original

तत्रासीत्पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः ।आ पञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत् ॥ २२ ॥

Segmented

तत्र आसीत् पिङ्गलो गार्ग्यस् त्रिजटो नाम वै द्विजः पञ्चमायाः कक्ष्याया न एनम् कश्चिद् अवारयत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पिङ्गलो पिङ्गल pos=n,g=m,c=1,n=s
गार्ग्यस् गार्ग्य pos=n,g=m,c=1,n=s
त्रिजटो त्रिजट pos=n,g=m,c=1,n=s
नाम नाम pos=i
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
पञ्चमायाः पञ्चम pos=a,g=f,c=6,n=s
कक्ष्याया कक्ष्या pos=n,g=f,c=6,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan