Original

ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः ।द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्योऽभ्यदापयत् ॥ २१ ॥

Segmented

ततः स पुरुष-व्याघ्रः तद् धनम् सहलक्ष्मणः द्विजेभ्यो बाल-वृद्धेभ्यः कृपणेभ्यो ऽभ्यदापयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s
द्विजेभ्यो द्विज pos=n,g=m,c=4,n=p
बाल बाल pos=a,comp=y
वृद्धेभ्यः वृद्ध pos=a,g=m,c=4,n=p
कृपणेभ्यो कृपण pos=a,g=m,c=4,n=p
ऽभ्यदापयत् अभिदापय् pos=v,p=3,n=s,l=lan