Original

इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम् ।उवाचेदं धनध्यक्षं धनमानीयतामिति ।ततोऽस्य धनमाजह्रुः सर्वमेवोपजीविनः ॥ २० ॥

Segmented

इत्य् उक्त्वा दुःखितम् सर्वम् जनम् तम् उपजीविनम् ततो ऽस्य धनम् आजह्रुः सर्वम् एव उपजीविनः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
दुःखितम् दुःखित pos=a,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपजीविनम् उपजीविन् pos=a,g=m,c=2,n=s
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
धनम् धन pos=n,g=n,c=2,n=s
आजह्रुः आहृ pos=v,p=3,n=p,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
उपजीविनः उपजीविन् pos=a,g=m,c=1,n=p