Original

तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत् ।सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ॥ २ ॥

Segmented

तम् विप्रम् अग्नि-अगार-स्थम् वन्दित्वा लक्ष्मणो ऽब्रवीत् सखे ऽभ्यागच्छ पश्य त्वम् वेश्म दुष्कर-कारिणः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
अग्नि अग्नि pos=n,comp=y
अगार अगार pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
वन्दित्वा वन्द् pos=vi
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सखे सखि pos=n,g=,c=8,n=s
ऽभ्यागच्छ अभ्यागम् pos=v,p=2,n=s,l=lot
पश्य पश् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
दुष्कर दुष्कर pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=6,n=s