Original

अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः ।संप्रदाय बहु द्रव्यमेकैकस्योपजीविनः ॥ १८ ॥

Segmented

अथ अब्रवीत् बाष्प-कलान् तिष्ठतः च उपजीविन् सम्प्रदाय बहु द्रव्यम् एकैकस्य उपजीविनः

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
बाष्प बाष्प pos=n,comp=y
कलान् कल pos=a,g=m,c=2,n=p
तिष्ठतः स्था pos=va,g=m,c=2,n=p,f=part
pos=i
उपजीविन् उपजीविन् pos=a,g=m,c=2,n=p
सम्प्रदाय सम्प्रदा pos=vi
बहु बहु pos=a,g=n,c=2,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
एकैकस्य एकैक pos=n,g=m,c=6,n=s
उपजीविनः उपजीविन् pos=a,g=m,c=6,n=s