Original

ततः स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् ।यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा ॥ १७ ॥

Segmented

ततः स पुरुष-व्याघ्रः तद् धनम् लक्ष्मणः स्वयम् यथा उक्तम् ब्राह्मण-इन्द्राणाम् अददाद् धनदो यथा

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
अददाद् दा pos=v,p=3,n=s,l=lan
धनदो धनद pos=n,g=m,c=1,n=s
यथा यथा pos=i