Original

शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा ।व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु ॥ १६ ॥

Segmented

शालिवाह-सहस्रम् च द्वे शते भद्रकांस् तथा व्यञ्जन-अर्थम् च सौमित्रे गो सहस्रम् उपाकुरु

Analysis

Word Lemma Parse
शालिवाह शालिवाह pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
pos=i
द्वे द्वि pos=n,g=n,c=2,n=d
शते शत pos=n,g=n,c=2,n=d
भद्रकांस् भद्रक pos=n,g=m,c=2,n=p
तथा तथा pos=i
व्यञ्जन व्यञ्जन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
गो गो pos=i
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
उपाकुरु उपाकृ pos=v,p=2,n=s,l=lot