Original

सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः ।तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा ॥ १५ ॥

Segmented

सूतः चित्ररथः च आर्यः सचिवः सु चिर-उषितः तोषय एनम् महार्हैः च रत्नैः वस्त्रैः धनैस् तथा

Analysis

Word Lemma Parse
सूतः सूत pos=n,g=m,c=1,n=s
चित्ररथः चित्ररथ pos=n,g=m,c=1,n=s
pos=i
आर्यः आर्य pos=a,g=m,c=1,n=s
सचिवः सचिव pos=n,g=m,c=1,n=s
सु सु pos=i
चिर चिर pos=a,comp=y
उषितः वस् pos=va,g=m,c=1,n=s,f=part
तोषय तोषय् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
महार्हैः महार्ह pos=a,g=n,c=3,n=p
pos=i
रत्नैः रत्न pos=n,g=n,c=3,n=p
वस्त्रैः वस्त्र pos=n,g=n,c=3,n=p
धनैस् धन pos=n,g=n,c=3,n=p
तथा तथा pos=i