Original

तस्य यानं च दासीश्च सौमित्रे संप्रदापय ।कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः ॥ १४ ॥

Segmented

तस्य यानम् च दासीः च सौमित्रे संप्रदापय कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
यानम् यान pos=n,g=n,c=2,n=s
pos=i
दासीः दासी pos=n,g=f,c=2,n=p
pos=i
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
संप्रदापय संप्रदापय् pos=v,p=2,n=s,l=lot
कौशेयानि कौशेय pos=a,g=n,c=2,n=p
pos=i
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
यावत् यावत् pos=i
तुष्यति तुष् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s