Original

कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति ।आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् ॥ १३ ॥

Segmented

कौसल्याम् च य आशीर्भिः भक्तः पर्युपतिष्ठति आचार्यस् तैत्तिरीयाणाम् अभिरूपः च वेद-विद्

Analysis

Word Lemma Parse
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
pos=i
यद् pos=n,g=m,c=1,n=s
आशीर्भिः आशिस् pos=n,g=,c=3,n=p
भक्तः भक्त pos=n,g=m,c=1,n=s
पर्युपतिष्ठति पर्युपस्था pos=v,p=3,n=s,l=lat
आचार्यस् आचार्य pos=n,g=m,c=1,n=s
तैत्तिरीयाणाम् तैत्तिरीय pos=n,g=m,c=6,n=p
अभिरूपः अभिरूप pos=a,g=m,c=1,n=s
pos=i
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s