Original

अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ ।अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः ॥ १२ ॥

Segmented

अगस्त्यम् कौशिकम् च एव ताव् उभौ ब्राह्मण-उत्तमौ अर्चय आहूय सौमित्रे रत्नैः सस्यम् इव अम्बुभिः

Analysis

Word Lemma Parse
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
कौशिकम् कौशिक pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
ताव् तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
ब्राह्मण ब्राह्मण pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=2,n=d
अर्चय अर्चय् pos=v,p=2,n=s,l=lot
आहूय आह्वा pos=vi
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
रत्नैः रत्न pos=n,g=n,c=3,n=p
सस्यम् सस्य pos=n,g=n,c=2,n=s
इव इव pos=i
अम्बुभिः अम्बु pos=n,g=n,c=3,n=p