Original

इत्युक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् ।रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः ॥ १० ॥

Segmented

इत्य् उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् राम-लक्ष्मण-सीता प्रयुयोज आशिषः शिवाः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
रामेण राम pos=n,g=m,c=3,n=s
सुयज्ञः सुयज्ञ pos=n,g=m,c=1,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
राम राम pos=n,comp=y
लक्ष्मण लक्ष्मण pos=n,comp=y
सीता सीता pos=n,g=m,c=6,n=p
प्रयुयोज प्रयुज् pos=v,p=3,n=s,l=lit
आशिषः आशिस् pos=n,g=f,c=2,n=p
शिवाः शिव pos=a,g=f,c=2,n=p