Original

आहरिष्यामि ते नित्यं मूलानि च फलानि च ।वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् ॥ ९ ॥

Segmented

आहरिष्यामि ते नित्यम् मूलानि च फलानि च वन्यानि यानि च अन्यानि स्व-आहारानि तपस्विनाम्

Analysis

Word Lemma Parse
आहरिष्यामि आहृ pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
नित्यम् नित्यम् pos=i
मूलानि मूल pos=n,g=n,c=2,n=p
pos=i
फलानि फल pos=n,g=n,c=2,n=p
pos=i
वन्यानि वन्य pos=a,g=n,c=2,n=p
यानि यद् pos=n,g=n,c=1,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=1,n=p
स्व स्व pos=a,comp=y
आहारानि आहार pos=n,g=n,c=1,n=p
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p