Original

धनुरादाय सशरं खनित्रपिटकाधरः ।अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन् ॥ ८ ॥

Segmented

धनुः आदाय स शरम् खनित्र-पिटका-धरः अग्रतस् ते गमिष्यामि पन्थानम् अनुदर्शयन्

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
pos=i
शरम् शर pos=n,g=n,c=2,n=s
खनित्र खनित्र pos=n,comp=y
पिटका पिटका pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
अग्रतस् अग्रतस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अनुदर्शयन् अनुदर्शय् pos=va,g=m,c=1,n=s,f=part