Original

कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् ।यस्याः सहस्रं ग्रामाणां संप्राप्तमुपजीवनम् ॥ ७ ॥

Segmented

कौसल्या बिभृयाद् आर्या सहस्रम् अपि मद्विधान् यस्याः सहस्रम् ग्रामाणाम् सम्प्राप्तम् उपजीवनम्

Analysis

Word Lemma Parse
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
बिभृयाद् भृ pos=v,p=3,n=s,l=vidhilin
आर्या आर्य pos=a,g=f,c=1,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
अपि अपि pos=i
मद्विधान् मद्विध pos=a,g=m,c=2,n=p
यस्याः यद् pos=n,g=f,c=6,n=s
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
ग्रामाणाम् ग्राम pos=n,g=m,c=6,n=p
सम्प्राप्तम् सम्प्राप् pos=va,g=n,c=1,n=s,f=part
उपजीवनम् उपजीवन pos=n,g=n,c=1,n=s