Original

तवैव तेजसा वीर भरतः पूजयिष्यति ।कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः ॥ ६ ॥

Segmented

ते एव तेजसा वीर भरतः पूजयिष्यति कौसल्याम् च सुमित्राम् च प्रयतो न अत्र संशयः

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
भरतः भरत pos=n,g=m,c=1,n=s
पूजयिष्यति पूजय् pos=v,p=3,n=s,l=lrt
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
pos=i
सुमित्राम् सुमित्रा pos=n,g=f,c=2,n=s
pos=i
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s