Original

एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा ।प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ॥ ५ ॥

Segmented

एवम् उक्तस् तु रामेण लक्ष्मणः श्लक्ष्णया गिरा प्रत्युवाच तदा रामम् वाक्य-ज्ञः वाक्य-कोविदम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
रामम् राम pos=n,g=m,c=2,n=s
वाक्य वाक्य pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वाक्य वाक्य pos=n,comp=y
कोविदम् कोविद pos=a,g=m,c=2,n=s