Original

सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता ।दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ ४ ॥

Segmented

सा हि राज्यम् इदम् प्राप्य नृपस्य अश्वपति सुता दुःखितानाम् सपत्नीनाम् न करिष्यति शोभनम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
नृपस्य नृप pos=n,g=m,c=6,n=s
अश्वपति अश्वपति pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
दुःखितानाम् दुःखित pos=a,g=f,c=6,n=p
सपत्नीनाम् सपत्नी pos=n,g=f,c=6,n=p
pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt
शोभनम् शोभन pos=n,g=n,c=2,n=s