Original

अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव ।स कामपाशपर्यस्तो महातेजा महीपतिः ॥ ३ ॥

Segmented

अभिवर्षति कामैः यः पर्जन्यः पृथिवीम् इव स काम-पाश-पर्यस्तः महा-तेजाः महीपतिः

Analysis

Word Lemma Parse
अभिवर्षति अभिवृष् pos=v,p=3,n=s,l=lat
कामैः काम pos=n,g=m,c=3,n=p
यः यद् pos=n,g=m,c=1,n=s
पर्जन्यः पर्जन्य pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इव इव pos=i
तद् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
पाश पाश pos=n,comp=y
पर्यस्तः पर्यस् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s