Original

वसिष्ठपुत्रं तु सुयज्ञमार्यं त्वमानयाशु प्रवरं द्विजानाम् ।अभिप्रयास्यामि वनं समस्तानभ्यर्च्य शिष्टानपरान्द्विजातीन् ॥ २० ॥

Segmented

वसिष्ठ-पुत्रम् तु सुयज्ञम् आर्यम् त्वम् आनय आशु प्रवरम् द्विजानाम् अभिप्रयास्यामि वनम् समस्तान् अभ्यर्च्य शिष्टान् अपरान् द्विजातीन्

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तु तु pos=i
सुयज्ञम् सुयज्ञ pos=n,g=m,c=2,n=s
आर्यम् आर्य pos=a,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आनय आनी pos=v,p=2,n=s,l=lot
आशु आशु pos=i
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
अभिप्रयास्यामि अभिप्रया pos=v,p=1,n=s,l=lrt
वनम् वन pos=n,g=n,c=2,n=s
समस्तान् समस्त pos=a,g=m,c=2,n=p
अभ्यर्च्य अभ्यर्चय् pos=vi
शिष्टान् शिष्ट pos=a,g=m,c=2,n=p
अपरान् अपर pos=n,g=m,c=2,n=p
द्विजातीन् द्विजाति pos=n,g=m,c=2,n=p