Original

मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम् ।को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ २ ॥

Segmented

मया अद्य सह सौमित्रे त्वयि गच्छति तद् वनम् को भरिष्यति कौसल्याम् सुमित्राम् वा यशस्विनीम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
सह सह pos=i
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
को pos=n,g=m,c=1,n=s
भरिष्यति भृ pos=v,p=3,n=s,l=lrt
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
सुमित्राम् सुमित्रा pos=n,g=f,c=2,n=s
वा वा pos=i
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s