Original

अहं प्रदातुमिच्छामि यदिदं मामकं धनम् ।ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप ॥ १८ ॥

Segmented

अहम् प्रदातुम् इच्छामि यद् इदम् मामकम् धनम् ब्राह्मणेभ्यस् तपस्विभ्यस् त्वया सह परंतप

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
प्रदातुम् प्रदा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मामकम् मामक pos=a,g=,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
ब्राह्मणेभ्यस् ब्राह्मण pos=n,g=m,c=4,n=p
तपस्विभ्यस् तपस्विन् pos=n,g=m,c=4,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
परंतप परंतप pos=a,g=m,c=8,n=s