Original

तमुवाचात्मवान्रामः प्रीत्या लक्ष्मणमागतम् ।काले त्वमागतः सौम्य काङ्क्षिते मम लक्ष्मण ॥ १७ ॥

Segmented

तम् उवाच आत्मवान् रामः प्रीत्या लक्ष्मणम् आगतम् काले त्वम् आगतः सौम्य काङ्क्षिते मम लक्ष्मण

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
सौम्य सौम्य pos=a,g=m,c=8,n=s
काङ्क्षिते काङ्क्ष् pos=va,g=m,c=7,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s