Original

तद्दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम् ।रामाय दर्शयामास सौमित्रिः सर्वमायुधम् ॥ १६ ॥

Segmented

तद् दिव्यम् राज-शार्दूलः सत्कृतम् माल्य-भूषितम् रामाय दर्शयामास सौमित्रिः सर्वम् आयुधम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
राज राजन् pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
सत्कृतम् सत्कृ pos=va,g=n,c=2,n=s,f=part
माल्य माल्य pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=2,n=s,f=part
रामाय राम pos=n,g=m,c=4,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आयुधम् आयुध pos=n,g=n,c=2,n=s