Original

स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः ।इक्ष्वाकुगुरुमामन्त्र्य जग्राहायुधमुत्तमम् ॥ १५ ॥

Segmented

स सुहृद्-जनम् आमन्त्र्य वन-वासाय निश्चितः इक्ष्वाकु-गुरुम् आमन्त्र्य जग्राह आयुधम् उत्तमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
वन वन pos=n,comp=y
वासाय वास pos=n,g=m,c=4,n=s
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
गुरुम् गुरु pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
आयुधम् आयुध pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s